Original

स भूत्वा तु महाकायो हनूमान्मारुतात्मजः ।धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ॥ ४ ॥

Segmented

स भूत्वा तु महा-कायः हनुमन्त् मारुतात्मजः धृष्टम् आस्फोटयामास लङ्काम् शब्देन पूरयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
धृष्टम् धृष् pos=va,g=n,c=2,n=s,f=part
आस्फोटयामास आस्फोटय् pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part