Original

इति संचिन्त्य हनुमान्मनसा दर्शयन्बलम् ।चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् ।आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः ॥ २ ॥

Segmented

इति संचिन्त्य हनुमन्त् मनसा दर्शयन् बलम् चैत्य-प्रासादम् आप्लुत्य मेरु-शृङ्गम् इव उन्नतम् आरुरोह हरि-श्रेष्ठः हनुमन्त् मारुतात्मजः

Analysis

Word Lemma Parse
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
चैत्य चैत्य pos=n,comp=y
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
आप्लुत्य आप्लु pos=vi
मेरु मेरु pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
इव इव pos=i
उन्नतम् उन्नम् pos=va,g=n,c=2,n=s,f=part
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s