Original

नेयमस्ति पुरी लङ्का न यूयं न च रावणः ।यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना ॥ १८ ॥

Segmented

न इयम् अस्ति पुरी लङ्का न यूयम् न च रावणः यस्माद् इक्ष्वाकु-नाथेन बद्धम् वैरम् महात्मना

Analysis

Word Lemma Parse
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पुरी पुरी pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
pos=i
pos=i
रावणः रावण pos=n,g=m,c=1,n=s
यस्माद् यद् pos=n,g=n,c=5,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नाथेन नाथ pos=n,g=m,c=3,n=s
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
वैरम् वैर pos=n,g=n,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s