Original

स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् ।अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत् ॥ १५ ॥

Segmented

स राक्षस-शतम् हत्वा वज्रेण इन्द्रः इव असुरान् अन्तरिक्ष-स्थितः श्रीमान् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
वज्रेण वज्र pos=n,g=m,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan