Original

प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् ।उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः ।ततस्तं भ्रामयामास शतधारं महाबलः ॥ १४ ॥

Segmented

प्रासादस्य महान् तस्य स्तम्भम् हेम-परिष्कृतम् उत्पाटयित्वा वेगेन हनुमन्त् मारुतात्मजः ततस् तम् भ्रामयामास शत-धारम् महा-बलः

Analysis

Word Lemma Parse
प्रासादस्य प्रासाद pos=n,g=m,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्तम्भम् स्तम्भ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
उत्पाटयित्वा उत्पाटय् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
भ्रामयामास भ्रामय् pos=v,p=3,n=s,l=lit
शत शत pos=n,comp=y
धारम् धारा pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s