Original

आवर्त इव गङ्गायास्तोयस्य विपुलो महान् ।परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ॥ १२ ॥

Segmented

आवर्त इव गङ्गायाः तोयस्य विपुलो महान् परिक्षिप्य हरि-श्रेष्ठम् स बभौ रक्षसाम् गणः

Analysis

Word Lemma Parse
आवर्त आवर्त pos=n,g=m,c=1,n=s
इव इव pos=i
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
तोयस्य तोय pos=n,g=n,c=6,n=s
विपुलो विपुल pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
परिक्षिप्य परिक्षिप् pos=vi
हरि हरि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
गणः गण pos=n,g=m,c=1,n=s