Original

तेन शब्देन महता चैत्यपालाः शतं ययुः ।गृहीत्वा विविधानस्त्रान्प्रासान्खड्गान्परश्वधान् ।विसृजन्तो महाक्षया मारुतिं पर्यवारयन् ॥ ११ ॥

Segmented

तेन शब्देन महता चैत्य-पालाः शतम् ययुः गृहीत्वा विविधान् अस्त्रान् प्रासान् खड्गान् परश्वधान्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
चैत्य चैत्य pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
ययुः या pos=v,p=3,n=p,l=lit
गृहीत्वा ग्रह् pos=vi
विविधान् विविध pos=a,g=m,c=2,n=p
अस्त्रान् अस्त्र pos=n,g=m,c=2,n=p
प्रासान् प्रास pos=n,g=m,c=2,n=p
खड्गान् खड्ग pos=n,g=m,c=2,n=p
परश्वधान् परश्वध pos=n,g=m,c=2,n=p