Original

एवमुक्त्वा विमानस्थश्चैत्यस्थान्हरिपुंगवः ।ननाद भीमनिर्ह्रादो रक्षसां जनयन्भयम् ॥ १० ॥

Segmented

एवम् उक्त्वा विमान-स्थः चैत्य-स्थान् हरि-पुंगवः ननाद भीम-निर्ह्रादः रक्षसाम् जनयन् भयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
विमान विमान pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
चैत्य चैत्य pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
हरि हरि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
भीम भीम pos=a,comp=y
निर्ह्रादः निर्ह्राद pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
जनयन् जनय् pos=va,g=m,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=2,n=s