Original

ततः स किंकरान्हत्वा हनूमान्ध्यानमास्थितः ।वनं भग्नं मया चैत्यप्रासादो न विनाशितः ।तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम् ॥ १ ॥

Segmented

ततः स किंकरान् हत्वा हनूमान् ध्यानम् आस्थितः वनम् भग्नम् मया चैत्य-प्रासादः न विनाशितः तस्मात् प्रासादम् अपि एवम् इमम् विध्वंसयामि अहम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
किंकरान् किंकर pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=1,n=s
भग्नम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
चैत्य चैत्य pos=n,comp=y
प्रासादः प्रासाद pos=n,g=m,c=1,n=s
pos=i
विनाशितः विनाशय् pos=va,g=m,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
अपि अपि pos=i
एवम् एवम् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
विध्वंसयामि विध्वंसय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s