Original

अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना ।रक्षसां कामरूपाणां विज्ञाने मम का गतिः ॥ ८ ॥

Segmented

अथ अब्रवीत् तदा साध्वी सीता सर्व-अङ्ग-शोभनी रक्षसाम् कामरूपाणाम् विज्ञाने मम का गतिः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
साध्वी साधु pos=a,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
शोभनी शोभन pos=a,g=f,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
कामरूपाणाम् कामरूप pos=a,g=n,c=6,n=p
विज्ञाने विज्ञान pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
का pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s