Original

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥ ७ ॥

Segmented

आचक्ष्व नो विशाल-अक्षि मा भूत् ते सुभगे भयम् संवादम् असित-अपाङ्गे त्वया किम् कृतवान् अयम्

Analysis

Word Lemma Parse
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
नो मद् pos=n,g=,c=2,n=p
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
ते त्वद् pos=n,g=,c=6,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
असित असित pos=a,comp=y
अपाङ्गे अपाङ्ग pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
किम् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s