Original

कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः ।कथं त्वया सहानेन संवादः कृत इत्युत ॥ ६ ॥

Segmented

को ऽयम् कस्य कुतो वा अयम् किंनिमित्तम् इह आगतः कथम् त्वया सह अनेन संवादः कृत इति उत

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
कुतो कुतस् pos=i
वा वा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=2,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
संवादः संवाद pos=n,g=m,c=1,n=s
कृत कृ pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
उत उत pos=i