Original

ततस्तं गिरिसंकाशमतिकायं महाबलम् ।राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ ५ ॥

Segmented

ततस् तम् गिरि-संकाशम् अतिकायम् महा-बलम् राक्षस्यो वानरम् दृष्ट्वा पप्रच्छुः जनकात्मजाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
अतिकायम् अतिकाय pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
वानरम् वानर pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s