Original

स राक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः ।समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ ३६ ॥

Segmented

स राक्षसानाम् निहतम् महा-बलम् निशम्य राजा परिवृत्त-लोचनः समादिदेश अप्रतिमम् पराक्रमे प्रहस्त-पुत्रम् समरे सु दुर्जयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
निहतम् निहन् pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
परिवृत्त परिवृत् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
समादिदेश समादिस् pos=v,p=3,n=s,l=lit
अप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
प्रहस्त प्रहस्त pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
सु सु pos=i
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s