Original

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।निहतान्किंकरान्सर्वान्रावणाय न्यवेदयन् ॥ ३५ ॥

Segmented

ततस् तस्मात् भयात् मुक्तवन्तः कतिचित् तत्र राक्षसाः निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
कतिचित् कतिचिद् pos=i
तत्र तत्र pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
किंकरान् किंकर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
रावणाय रावण pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan