Original

स हत्वा राक्षसान्वीरः किंकरान्मारुतात्मजः ।युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः ॥ ३४ ॥

Segmented

स हत्वा राक्षसान् वीरः किंकरान् मारुतात्मजः युद्ध-आकाङ्क्षी पुनः वीरः तोरणम् समुपस्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
वीरः वीर pos=n,g=m,c=1,n=s
किंकरान् किंकर pos=n,g=m,c=2,n=p
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
तोरणम् तोरण pos=n,g=n,c=2,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part