Original

स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।विचचाराम्बरे वीरः परिगृह्य च मारुतिः ॥ ३३ ॥

Segmented

स पन्नगम् इव आदाय स्फुरन्तम् विनता-सुतः विचचार अम्बरे वीरः परिगृह्य च मारुतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
इव इव pos=i
आदाय आदा pos=vi
स्फुरन्तम् स्फुर् pos=va,g=m,c=2,n=s,f=part
विनता विनता pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
अम्बरे अम्बर pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
परिगृह्य परिग्रह् pos=vi
pos=i
मारुतिः मारुति pos=n,g=m,c=1,n=s