Original

स तैः परिवृतः शूरैः सर्वतः स महाबलः ।आससादायसं भीमं परिघं तोरणाश्रितम् ॥ ३१ ॥

Segmented

स तैः परिवृतः शूरैः सर्वतः स महा-बलः आससाद आयसम् भीमम् परिघम् तोरण-आश्रितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
आयसम् आयस pos=a,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
परिघम् परिघ pos=n,g=m,c=2,n=s
तोरण तोरण pos=n,comp=y
आश्रितम् आश्रि pos=va,g=m,c=2,n=s,f=part