Original

स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम् ।चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ ३० ॥

Segmented

स्वामि-संदेश-निःशङ्काः ततस् ते राक्षसाः कपिम् चित्रैः प्रहरणैः भीमैः अभिपेतुः ततस् ततस्

Analysis

Word Lemma Parse
स्वामि स्वामिन् pos=n,comp=y
संदेश संदेश pos=n,comp=y
निःशङ्काः निःशङ्क pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कपिम् कपि pos=n,g=m,c=2,n=s
चित्रैः चित्र pos=a,g=n,c=3,n=p
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
भीमैः भीम pos=a,g=n,c=3,n=p
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
ततस् ततस् pos=i