Original

ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ ३ ॥

Segmented

ततो गतायाम् निद्रायाम् राक्षस्यो विकृत-आनन तद् वनम् ददृशुः भग्नम् तम् च वीरम् महा-कपि

Analysis

Word Lemma Parse
ततो ततस् pos=i
गतायाम् गम् pos=va,g=f,c=7,n=s,f=part
निद्रायाम् निद्रा pos=n,g=f,c=7,n=s
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
आनन आनन pos=n,g=f,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
भग्नम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=s