Original

तस्य संनादशब्देन तेऽभवन्भयशङ्किताः ।ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् ॥ २९ ॥

Segmented

तस्य संनाद-शब्देन ते ऽभवन् भय-शङ्किताः ददृशुः च हनूमन्तम् संध्या-मेघम् इव उन्नतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
संनाद संनाद pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
शङ्किताः शङ्क् pos=va,g=m,c=1,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
pos=i
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
संध्या संध्या pos=n,comp=y
मेघम् मेघ pos=n,g=m,c=2,n=s
इव इव pos=i
उन्नतम् उन्नम् pos=va,g=m,c=2,n=s,f=part