Original

हनूमानपि तेजस्वी श्रीमान्पर्वतसंनिभः ।क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम् ॥ २८ ॥

Segmented

हनूमान् अपि तेजस्वी श्रीमान् पर्वत-संनिभः क्षितौ आविध्य लाङ्गूलम् ननाद च महा-स्वनम्

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अपि अपि pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
क्षितौ क्षिति pos=n,g=f,c=7,n=s
आविध्य आव्यध् pos=vi
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s