Original

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः ॥ २७ ॥

Segmented

ते गदाभिः विचित्राभिः परिघैः काञ्चन-अङ्गदैः आजघ्नुः वानर-श्रेष्ठम् शरैः आदित्य-संनिभैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
विचित्राभिः विचित्र pos=a,g=f,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=a,comp=y
अङ्गदैः अङ्गद pos=n,g=m,c=3,n=p
आजघ्नुः आहन् pos=v,p=3,n=p,l=lit
वानर वानर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
आदित्य आदित्य pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p