Original

ते कपिं तं समासाद्य तोरणस्थमवस्थितम् ।अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ॥ २६ ॥

Segmented

ते कपिम् तम् समासाद्य तोरण-स्थम् अवस्थितम् अभिपेतुः महा-वेगासः पतङ्गा इव पावकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कपिम् कपि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
तोरण तोरण pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
पतङ्गा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s