Original

आत्मनः सदृशाञ्शूरान्किंकरान्नाम राक्षसान् ।व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ २३ ॥

Segmented

आत्मनः सदृशाञ् शूरान् किंकरान् नाम राक्षसान् व्यादिदेश महा-तेजाः निग्रह-अर्थम् हनूमतः

Analysis

Word Lemma Parse
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सदृशाञ् सदृश pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
किंकरान् किंकर pos=n,g=m,c=2,n=p
नाम नाम pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
निग्रह निग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s