Original

मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ २१ ॥

Segmented

मनः-परिगृहीताम् ताम् तव रक्षः-गण-ईश्वर कः सीताम् अभिभाषेत यो न स्यात् त्यक्त-जीवितः

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
परिगृहीताम् परिग्रह् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
अभिभाषेत अभिभाष् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्यक्त त्यज् pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s