Original

तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि ।सीता संभाषिता येन तद्वनं च विनाशितम् ॥ २० ॥

Segmented

तस्य उग्र-रूपस्य उग्रम् त्वम् दण्डम् आज्ञातुम् अर्हसि सीता संभाषिता येन तद् वनम् च विनाशितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उग्र उग्र pos=a,comp=y
रूपस्य रूप pos=n,g=m,c=6,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
आज्ञातुम् आज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सीता सीता pos=n,g=f,c=1,n=s
संभाषिता संभाषय् pos=va,g=f,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
pos=i
विनाशितम् विनाशय् pos=va,g=n,c=1,n=s,f=part