Original

चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता ।प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः ॥ १९ ॥

Segmented

चारु-पल्लव-पत्त्र-आढ्यम् यम् सीता स्वयम् आस्थिता प्रवृद्धः शिंशप-वृक्षः स च तेन अभिरक्षितः

Analysis

Word Lemma Parse
चारु चारु pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
आढ्यम् आढ्य pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i
आस्थिता आस्था pos=va,g=f,c=1,n=s,f=part
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
शिंशप शिंशपा pos=n,comp=y
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part