Original

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता ॥ १८ ॥

Segmented

जानकी-रक्षण-अर्थम् वा श्रमाद् वा न उपलभ्यते अथवा कः श्रमः तस्य सा एव तेन अभिरक्षिता

Analysis

Word Lemma Parse
जानकी जानकी pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
श्रमाद् श्रम pos=n,g=m,c=5,n=s
वा वा pos=i
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
अथवा अथवा pos=i
कः pos=n,g=m,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभिरक्षिता अभिरक्ष् pos=va,g=f,c=1,n=s,f=part