Original

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।यत्र सा जानकी सीता स तेन न विनाशितः ॥ १७ ॥

Segmented

न तत्र कश्चिद् उद्देशो यः तेन न विनाशितः यत्र सा जानकी सीता स तेन न विनाशितः

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उद्देशो उद्देश pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
विनाशितः विनाशय् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
विनाशितः विनाशय् pos=va,g=m,c=1,n=s,f=part