Original

न च तं जानकी सीता हरिं हरिणलोचणा ।अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ १४ ॥

Segmented

न च तम् जानकी सीता हरिम् हरिण-लोचना अस्माभिः बहुधा पृष्टा निवेदयितुम् इच्छति

Analysis

Word Lemma Parse
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
हरिण हरिण pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
बहुधा बहुधा pos=i
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
निवेदयितुम् निवेदय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat