Original

अशोकवनिका मध्ये राजन्भीमवपुः कपिः ।सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ १३ ॥

Segmented

अशोक-वनिका-मध्ये राजन् भीम-वपुः कपिः सीतया कृत-संवादः तिष्ठति अमित-विक्रमः

Analysis

Word Lemma Parse
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीम भीम pos=a,comp=y
वपुः वपुस् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
कृत कृ pos=va,comp=y,f=part
संवादः संवाद pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s