Original

रावणस्य समीपे तु राक्षस्यो विकृताननाः ।विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ १२ ॥

Segmented

रावणस्य समीपे तु राक्षस्यो विकृत-आनन विरूपम् वानरम् भीमम् आख्यातुम् उपचक्रमुः

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
तु तु pos=i
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
आनन आनन pos=n,g=f,c=1,n=p
विरूपम् विरूप pos=a,g=m,c=2,n=s
वानरम् वानर pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आख्यातुम् आख्या pos=vi
उपचक्रमुः उपक्रम् pos=v,p=3,n=p,l=lit