Original

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम् ।स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ ११ ॥

Segmented

वैदेह्या वचनम् श्रुत्वा राक्षस्यो विद्रुता द्रुतम् स्थिताः काश्चिद् गताः काश्चिद् रावणाय निवेदितुम्

Analysis

Word Lemma Parse
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
विद्रुता विद्रु pos=va,g=f,c=1,n=p,f=part
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
गताः गम् pos=va,g=f,c=1,n=p,f=part
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
रावणाय रावण pos=n,g=m,c=4,n=s
निवेदितुम् निविद् pos=vi