Original

अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम् ।वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ १० ॥

Segmented

अहम् अपि अस्य भीता अस्मि न एनम् जानामि कः नु अयम् वेद्मि राक्षसम् एव एनम् कामरूपिणम् आगतम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भीता भी pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
कः pos=n,g=m,c=1,n=s
नु नु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कामरूपिणम् कामरूपिन् pos=a,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part