Original

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ॥ १ ॥

Segmented

ततः पक्षि-निनादेन वृक्ष-भङ्ग-स्वनेन च बभूवुः त्रास-संभ्रान्ताः सर्वे लङ्का-निवासिनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पक्षि पक्षिन् pos=n,comp=y
निनादेन निनाद pos=n,g=m,c=3,n=s
वृक्ष वृक्ष pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
त्रास त्रास pos=n,comp=y
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
लङ्का लङ्का pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p