Original

परस्परं चाधिकमाक्षिपन्ति भुजांश्च पीनानधिविक्षिपन्ति ।मत्तप्रलापानधिविक्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति ॥ ९ ॥

Segmented

परस्परम् च अधिकम् आक्षिपन्ति भुजान् च पीनान् अधिविक्षिपन्ति मत्त-प्रलापान् अधिविक्षिपन्ति मत्तानि च अन्योन्यम् अधिक्षिपन्ति

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
अधिकम् अधिक pos=a,g=n,c=2,n=s
आक्षिपन्ति आक्षिप् pos=v,p=3,n=p,l=lat
भुजान् भुज pos=n,g=m,c=2,n=p
pos=i
पीनान् पीन pos=a,g=m,c=2,n=p
अधिविक्षिपन्ति अधिविक्षिप् pos=v,p=3,n=p,l=lat
मत्त मद् pos=va,comp=y,f=part
प्रलापान् प्रलाप pos=n,g=m,c=2,n=p
अधिविक्षिपन्ति अधिविक्षिप् pos=v,p=3,n=p,l=lat
मत्तानि मद् pos=va,g=n,c=1,n=p,f=part
pos=i
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
अधिक्षिपन्ति अधिक्षिप् pos=v,p=3,n=p,l=lat