Original

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसंकुलानि ।वीरश्रिया चापि समाकुलानि ददर्श धीमान्स कपिः कुलानि ॥ ८ ॥

Segmented

मत्त-प्रमत्तानि समाकुलानि रथ-अश्व-भद्रासन-संकुलानि वीर-श्रिया च अपि समाकुलानि ददर्श धीमान् स कपिः कुलानि

Analysis

Word Lemma Parse
मत्त मद् pos=va,comp=y,f=part
प्रमत्तानि प्रमद् pos=va,g=n,c=2,n=p,f=part
समाकुलानि समाकुल pos=a,g=n,c=2,n=p
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
भद्रासन भद्रासन pos=n,comp=y
संकुलानि संकुल pos=a,g=n,c=2,n=p
वीर वीर pos=n,comp=y
श्रिया श्री pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
समाकुलानि समाकुल pos=a,g=n,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
कुलानि कुल pos=n,g=n,c=2,n=p