Original

तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः ।नक्तंचराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥ ७ ॥

Segmented

तन्त्री-स्वनाः कर्ण-सुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सु वृत्ताः नक्तंचराः च अपि तथा प्रवृत्ता विहर्तुम् अत्यद्भुत-रौद्र-वृत्ताः

Analysis

Word Lemma Parse
तन्त्री तन्त्री pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
कर्ण कर्ण pos=n,comp=y
सुखाः सुख pos=a,g=m,c=1,n=p
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
स्वपन्ति स्वप् pos=v,p=3,n=p,l=lat
नार्यः नारी pos=n,g=f,c=1,n=p
पतिभिः पति pos=n,g=m,c=3,n=p
सु सु pos=i
वृत्ताः वृत्त pos=n,g=f,c=1,n=p
नक्तंचराः नक्तंचर pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तथा तथा pos=i
प्रवृत्ता प्रवृत् pos=va,g=m,c=1,n=p,f=part
विहर्तुम् विहृ pos=vi
अत्यद्भुत अत्यद्भुत pos=a,comp=y
रौद्र रौद्र pos=a,comp=y
वृत्ताः वृत्त pos=n,g=m,c=1,n=p