Original

प्रकाशचन्द्रोदयनष्टदोषः प्रवृद्धरक्षः पिशिताशदोषः ।रामाभिरामेरितचित्तदोषः स्वर्गप्रकाशो भगवान्प्रदोषः ॥ ६ ॥

Segmented

प्रकाश-चन्द्र-उदय-नष्ट-दोषः प्रवृद्ध-रक्षः-पिशिताश-दोषः राम-अभिराम-ईरय्-चित्त-दोषः स्वर्ग-प्रकाशः भगवान् प्रदोषः

Analysis

Word Lemma Parse
प्रकाश प्रकाश pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
उदय उदय pos=n,comp=y
नष्ट नश् pos=va,comp=y,f=part
दोषः दोष pos=n,g=m,c=1,n=s
प्रवृद्ध प्रवृध् pos=va,comp=y,f=part
रक्षः रक्षस् pos=n,comp=y
पिशिताश पिशिताश pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
अभिराम अभिराम pos=a,comp=y
ईरय् ईरय् pos=va,comp=y,f=part
चित्त चित्त pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रदोषः प्रदोष pos=n,g=m,c=1,n=s