Original

स्थितः ककुद्मानिव तीक्ष्णशृङ्गो महाचलः श्वेत इवोच्चशृङ्गः ।हस्तीव जाम्बूनदबद्धशृङ्गो विभाति चन्द्रः परिपूर्णशृङ्गः ॥ ५ ॥

Segmented

स्थितः ककुद्मान् इव तीक्ष्ण-शृङ्गः महा-अचलः श्वेत इव उच्च-शृङ्गः हस्ती इव जाम्बूनद-बद्ध-शृङ्गः विभाति चन्द्रः परिपूर्ण-शृङ्गः

Analysis

Word Lemma Parse
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
ककुद्मान् ककुद्मन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अचलः अचल pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=n,g=m,c=1,n=s
इव इव pos=i
उच्च उच्च pos=a,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
हस्ती हस्तिन् pos=n,g=m,c=1,n=s
इव इव pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
विभाति विभा pos=v,p=3,n=s,l=lat
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s