Original

हंसो यथा राजतपञ्जुरस्थः सिंहो यथा मन्दरकन्दरस्थः ।वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाम्बरस्थः ॥ ४ ॥

Segmented

वीरो यथा गर्वित-कुञ्जर-स्थः चन्द्रो ऽपि बभ्राज तथा अम्बर-स्थः

Analysis

Word Lemma Parse
वीरो वीर pos=n,g=m,c=1,n=s
यथा यथा pos=i
गर्वित गर्वित pos=a,comp=y
कुञ्जर कुञ्जर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
चन्द्रो चन्द्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
बभ्राज भ्राज् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
अम्बर अम्बर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s