Original

सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीं वदतां वरस्य ।बभूव दुःखाभिहतश्चिरस्य प्लवंगमो मन्द इवाचिरस्य ॥ २४ ॥

Segmented

सीताम् अपश्यन् मनुज-ईश्वरस्य रामस्य पत्नीम् वदताम् वरस्य बभूव दुःख-अभिहतः चिरस्य प्लवंगमो मन्द इव अचिरस्य

Analysis

Word Lemma Parse
सीताम् सीता pos=n,g=f,c=2,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरस्य वर pos=a,g=m,c=6,n=s
बभूव भू pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
चिरस्य चिर pos=a,g=n,c=6,n=s
प्लवंगमो प्लवंगम pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,g=m,c=1,n=s
इव इव pos=i
अचिरस्य अचिर pos=a,g=n,c=6,n=s