Original

सनातने वर्त्मनि संनिविष्टां रामेक्षणीं तां मदनाभिविष्टाम् ।भर्तुर्मनः श्रीमदनुप्रविष्टां स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥ २१ ॥

Segmented

सनातने वर्त्मनि संनिविष्टाम् रामेक्षणीम् ताम् मदन-अभिविष्टाम् भर्तुः मनः श्रीमद् अनुप्रविष्टाम् स्त्रीभ्यो वर च सदा विशिष्टाम्

Analysis

Word Lemma Parse
सनातने सनातन pos=a,g=m,c=7,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
संनिविष्टाम् संनिविश् pos=va,g=f,c=2,n=s,f=part
रामेक्षणीम् रामेक्षण pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मदन मदन pos=n,comp=y
अभिविष्टाम् अभिविश् pos=va,g=f,c=2,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
श्रीमद् श्रीमत् pos=a,g=n,c=2,n=s
अनुप्रविष्टाम् अनुप्रविश् pos=va,g=f,c=2,n=s,f=part
स्त्रीभ्यो स्त्री pos=n,g=f,c=5,n=p
वर वर pos=a,g=f,c=5,n=p
pos=i
सदा सदा pos=i
विशिष्टाम् विशिष् pos=va,g=f,c=2,n=s,f=part