Original

न त्वेव सीतां परमाभिजातां पथि स्थिते राजकुले प्रजाताम् ।लतां प्रफुल्लामिव साधुजातां ददर्श तन्वीं मनसाभिजाताम् ॥ २० ॥

Segmented

न तु एव सीताम् परम-अभिजाताम् पथि स्थिते राज-कुले प्रजाताम् लताम् प्रफुल्लाम् इव साधु-जाताम् ददर्श तन्वीम् मनसा अभिजाताम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
अभिजाताम् अभिजन् pos=va,g=f,c=2,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
प्रजाताम् प्रजन् pos=va,g=f,c=2,n=s,f=part
लताम् लता pos=n,g=f,c=2,n=s
प्रफुल्लाम् प्रफुल्ल pos=a,g=f,c=2,n=s
इव इव pos=i
साधु साधु pos=a,comp=y
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
तन्वीम् तन्वी pos=n,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अभिजाताम् अभिजन् pos=va,g=f,c=2,n=s,f=part