Original

लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् ।भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथाभियान्तम् ॥ २ ॥

Segmented

लोकस्य पापानि विनाशयन्तम् महा-उदधिम् च अपि समेधयन्तम् भूतानि सर्वाणि विराजयन्तम् ददर्श शीतांशुम् अथ अभि यान् तम्

Analysis

Word Lemma Parse
लोकस्य लोक pos=n,g=m,c=6,n=s
पापानि पाप pos=n,g=n,c=2,n=p
विनाशयन्तम् विनाशय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
समेधयन्तम् समेधय् pos=va,g=m,c=2,n=s,f=part
भूतानि भूत pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
विराजयन्तम् विराजय् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
शीतांशुम् शीतांशु pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभि अभि pos=i
यान् यद् pos=n,g=m,c=2,n=p
तम् तद् pos=n,g=m,c=2,n=s