Original

चन्द्रप्रकाशाश्च हि वक्त्रमाला वक्राक्षिपक्ष्माश्च सुनेत्रमालाः ।विभूषणानां च ददर्श मालाः शतह्रदानामिव चारुमालाः ॥ १९ ॥

Segmented

चन्द्र-प्रकाशाः च हि वक्त्र-मालाः वक्र-अक्षि-पक्ष्माः च सुनेत्र-मालाः विभूषणानाम् च ददर्श मालाः शतह्रदानाम् इव चारु-मालाः

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
प्रकाशाः प्रकाश pos=a,g=f,c=2,n=p
pos=i
हि हि pos=i
वक्त्र वक्त्र pos=n,comp=y
मालाः माला pos=n,g=f,c=2,n=p
वक्र वक्र pos=a,comp=y
अक्षि अक्षि pos=n,comp=y
पक्ष्माः पक्ष्म pos=n,g=f,c=2,n=p
pos=i
सुनेत्र सुनेत्र pos=n,comp=y
मालाः माला pos=n,g=f,c=2,n=p
विभूषणानाम् विभूषण pos=n,g=n,c=6,n=p
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
मालाः माला pos=n,g=f,c=2,n=p
शतह्रदानाम् शतह्रदा pos=n,g=f,c=6,n=p
इव इव pos=i
चारु चारु pos=a,comp=y
मालाः माला pos=n,g=f,c=2,n=p