Original

श्रिया ज्वलन्तीस्त्रपयोपगूढा निशीथकाले रमणोपगूढाः ।ददर्श काश्चित्प्रमदोपगूढा यथा विहंगाः कुसुमोपगूडाः ॥ १५ ॥

Segmented

श्रिया ज्वल् त्रपया उपगूढाः निशीथ-काले रमण-उपगूढाः

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वल् ज्वल् pos=va,g=f,c=2,n=p,f=part
त्रपया त्रपा pos=n,g=f,c=3,n=s
उपगूढाः उपगुह् pos=va,g=f,c=2,n=p,f=part
निशीथ निशीथ pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
रमण रमण pos=n,comp=y
उपगूढाः उपगुह् pos=va,g=f,c=2,n=p,f=part