Original

ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः ।प्रियेषु पानेषु च सक्तभावा ददर्श तारा इव सुप्रभावाः ॥ १४ ॥

Segmented

ततो वर-अर्ह सु विशुद्ध-भावाः तेषाम् स्त्रियः तत्र महा-अनुभाव प्रियेषु पानेषु च सक्त-भावाः ददर्श तारा इव सुप्रभावाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वर वर pos=a,comp=y
अर्ह अर्ह pos=a,g=f,c=1,n=p
सु सु pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
भावाः भाव pos=n,g=f,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
महा महत् pos=a,comp=y
अनुभाव अनुभाव pos=n,g=f,c=1,n=p
प्रियेषु प्रिय pos=a,g=n,c=7,n=p
पानेषु पान pos=n,g=n,c=7,n=p
pos=i
सक्त सञ्ज् pos=va,comp=y,f=part
भावाः भाव pos=n,g=f,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
तारा तारा pos=n,g=f,c=2,n=p
इव इव pos=i
सुप्रभावाः सुप्रभाव pos=a,g=f,c=2,n=p