Original

ननन्द दृष्ट्वा स च तान्सुरूपान्नानागुणानात्मगुणानुरूपान् ।विद्योतमानान्स च तान्सुरूपान्ददर्श कांश्चिच्च पुनर्विरूपान् ॥ १३ ॥

Segmented

ननन्द दृष्ट्वा स च तान् सुरूपान् नाना गुणान् आत्म-गुण-अनुरूपान् विद्योतमानान् स च तान् सुरूपान् ददर्श कांश्चिच् च पुनः विरूपान्

Analysis

Word Lemma Parse
ननन्द नन्द् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सुरूपान् सुरूप pos=a,g=m,c=2,n=p
नाना नाना pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
आत्म आत्मन् pos=n,comp=y
गुण गुण pos=n,comp=y
अनुरूपान् अनुरूप pos=a,g=m,c=2,n=p
विद्योतमानान् विद्युत् pos=va,g=m,c=2,n=p,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
सुरूपान् सुरूप pos=a,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
कांश्चिच् कश्चित् pos=n,g=m,c=2,n=p
pos=i
पुनः पुनर् pos=i
विरूपान् विरूप pos=a,g=m,c=2,n=p